Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

ಪೂರ್ವ ಸ್ಯಾಮಸಿತಾಂಗೋ ಮೇ ದಿಶಿ ರಕ್ಷತು ಸರ್ವದಾ



श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।





बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

मियन्ते साधका येन विना read more श्मशानभूमिषु।



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

ವಾಮದೇವೋಽವತು ಪ್ರೀತೋ ರಣೇ ಘೋರೇ ತಥಾವತು

मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page